Śrīkoṣa
Chapter 31

Verse 31.90

उपसंहारदिवसादपरेऽहनि पद्मज ।
भक्तानामास्तिकानां च विहितं वत्सरं प्रति ॥ ९० ॥