Śrīkoṣa
Chapter 31

Verse 31.94

कुङ्कुमाद्यैर्विलिखिते कुसुमैर्वा सुपूरिते ।
नेत्रवस्त्रैः परिच्छन्ने यथोक्तरजसा (क्: यथोक्त * * * त्तुते) कृते ॥ ९४ ॥