Śrīkoṣa
Chapter 31

Verse 31.96

दधिदर्पणसच्छत्रपुष्पैस्सन्माङ्गलीयकैः (क्, ख्: सच्छस्त्रपूर्णैः समाङ्गलीयकैः) ।
सर्वबीजादिकैर्त्सर्वैस्सुगन्धैश्श्रीफलादिकैः ॥ ९६ ॥