Śrīkoṣa
Chapter 31

Verse 31.97

मङ्गल्यगीतिभिर्वाद्यैर्ब्रह्मघोषसमन्वितैः ।
आचार्यैः पञ्चरात्रज्ञैर्ज पध्यानपरायणैः (ग्, घ्: ध्यानजप्यपरायणैः) ॥ ९७ ॥