Śrīkoṣa
Chapter 31

Verse 31.100

दूर्वादीनपि चर्वद्भिर्गोवृषैर्बालवत्सकैः ।
परितश्चावृते गोभिर्वन्दि बृन्दसमाकुले (क्, ख्: वन्दिब्रह्मसमाकुले) ॥ १०० ॥