Śrīkoṣa
Chapter 31

Verse 31.110

नर्मदां महिषारूढां समङ्गां देवपूजिताम् ।
वृ(दृ)षद्वतीं देविकां च परोष्णीं बडबाह्वयाम् ॥ ११० ॥