Śrīkoṣa
Chapter 31

Verse 31.111

सिन्धुः ककुप्सु सर्वासु अष्टासु परितः क्रमात् ।
उपकुम्भेषु वाब्जस्थास्सर्वास्तोयघटोद्यताः ॥ १११ ॥