Śrīkoṣa
Chapter 31

Verse 31.116

तदम्बुना तु वा कुर्यात् स्नानं चावभृथं शुभम् ।
प्रत्यहं तज्जलं मूर्ध्नि धारणादभिवादनात् ॥ ११६ ॥