Śrīkoṣa
Chapter 4

Verse 4.160

इति लोकेश्वरेषूक्ता ? चण्डादीनामथोच्यते ।
बहिरङ्गगणानां च ध्यानं सम्यक् (ख्: सर्वम्) क्रमेण तु ॥ १६२ ॥