Śrīkoṣa
Chapter 31

Verse 31.127

प्राग्वदामस्तकात्सर्वं स्पृशेद्ध्यानधिया (क्, ख्: धिया * * * *) शुचि ।
कुर्याद्विन्यस्तदेहं तु ध्यात्वा मन्त्रं करोदरे ॥ १२७ ॥