Śrīkoṣa
Chapter 31

Verse 31.132

मध्यस्थं मन्त्रमूर्तेर्वै साष्टकं जुहुयाच्छतम् ।
सहस्रं वायुतं विप्र दद्यात्पूर्णाहुतिं ततः ॥ १३२ ॥