Śrīkoṣa
Chapter 31

Verse 31.133

सविष्टरमधोवक्त्रं स्रुचामुपरि विन्यसेत् ।
स्रुचमभ्यर्च्य पुष्पाद्यैराज्यपूर्णां स्रुचं ततः ॥ १३३ ॥