Śrīkoṣa
Chapter 31

Verse 31.135

पूजान्ते पातयेत्पूर्णां पुनरेवं यथोदिताम् ।
शतात्सहस्रादयुताल्लक्षाद्वामललोचन ॥ १३५ ॥