Śrīkoṣa
Chapter 31

Verse 31.137

परमेश्वरकान्तासु तदर्धेन तु पौष्कर ।
लाञ्छनाभरणादीनि सर्वाणि जुहुयात् क्रमात् ॥ १३७ ॥