Śrīkoṣa
Chapter 31

Verse 31.139

सास्त्राणां लोकपालानां द्वार्स्थानां कमलोद्भव ।
गुरुपूर्वक्रमाद् हुत्वा अर्धमर्धं यथाक्रमम् ॥ १३९ ॥