Śrīkoṣa
Chapter 31

Verse 31.140

कार्या चैकाधिका सङ्ख्या विषमार्धस्य चाहुतेः ।
आज्यहोमस्य विप्रेन्द्र तद्वदेवाम्बुजादिषु ॥ १४० ॥