Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.145
Previous
Next
Original
तिलकं चोर्ध्वपुण्ड्रं वा कुर्याद्वै भूतिना शिशोः ।
स्वस्थानेषु हृदा वर्म शिरोमन्त्रेण (क्, ख्: गिरोमन्त्रेण) च क्रमात् ॥ १४५ ॥
Previous Verse
Next Verse