Śrīkoṣa
Chapter 31

Verse 31.145

तिलकं चोर्ध्वपुण्ड्रं वा कुर्याद्वै भूतिना शिशोः ।
स्वस्थानेषु हृदा वर्म शिरोमन्त्रेण (क्, ख्: गिरोमन्त्रेण) च क्रमात् ॥ १४५ ॥