Śrīkoṣa
Chapter 4

Verse 4.163

मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः ।
प्रलम्बलोलश्रवणः पृथुघ्राणस्स्मिताननः ॥ १६५ ॥