Śrīkoṣa
Chapter 31

Verse 31.149

सकामस्य मुमुक्षोर्वै कुर्यात्सालङ्कृतस्य (क्, ख्: सालङ्कृतेन) च ।
काङ्क्षितं नानुजानाति सर्वज्ञो हृदये स्थितः ॥ १४९ ॥