Śrīkoṣa
Chapter 31

Verse 31.152

मम यच्छ परां भक्तिं यया त्वं मे प्रसीदसि ।
त्वयि प्रसन्ने देवेश किं न प्राप्तं मया भुवि ॥ १५२ ॥