Śrīkoṣa
Chapter 31

Verse 31.156

सर्वदिग्भगवन्भूत ? बलिं दत्त्वा सहाम्बुना ।
सतिलोदकमध्वाज्यगन्धपुष्पान्वितेन च ॥ १५६ ॥