Śrīkoṣa
Chapter 31

Verse 31.157

कार्या पितृक्रिया प्राग्वदोदनेनानलाग्रतः ।
बहिर्मण्डलवत्कुण्डाद्बलिदाने कृते सति ॥ १५७ ॥