Śrīkoṣa
Chapter 31

Verse 31.158

आचम्य पूजयित्वाजं कुम्भात्कुण्डाच्च मण्डलात् ।
क्षान्त्याथ भुक्तं पूजार्थं माननीयो यथाविधि ॥ १५८ ॥