Śrīkoṣa
Chapter 31

Verse 31.159

साङ्गं सपरिवारं च धूपयित्वा यथाक्रमम् ।
तत्क्षान्तिप्रार्थनां कृत्वा निरम्बुकुसुमादिकैः ॥ १५९ ॥