Śrīkoṣa
Chapter 31

Verse 31.160

वह्निपूजां समापाद्य नमस्कृत्य यथाविधि ।
तच्छक्तिमात्मसात् कृत्वा हृदा संहारमुद्रया ॥ १६० ॥