Śrīkoṣa
Chapter 31

Verse 31.166

मोहालस्यादिकैर्दोषैर्बुद्धिपूर्वेण चेतसा ।
नाचर्तव्यं विभोः पुत्र परित्यागं हि पूजने ॥ १६६ ॥