Śrīkoṣa
Chapter 31

Verse 31.167

जपे तथाग्निभवने स्नाने दाने यथोदिते ।
स्तुतिपाठे यथा शास्त्रचिन्तने श्रवणेऽपि च ॥ १६७ ॥