Śrīkoṣa
Chapter 4

Verse 4.165

शुक्लाम्बरधरस्स्रग्वी भुजयुग्मेऽस्य दक्षिणे ।
प्रोद्यतं (ख्: ध्यात्वा तं संस्मरे) संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ १६७ ॥