Śrīkoṣa
Chapter 31

Verse 31.170

सम्प्रदानावशिष्टं च पूतदेहा नरास्तु ते ।
वन्दनीया नराणां च मान्या वै सिद्धिसन्ततेः ॥ १७० ॥