Śrīkoṣa
Chapter 31

Verse 31.173

कुर्वन्ति भोजनात्पूर्वं प्रत्यहं प्राशनं तु ये ।
तच्छक्ति ग्रहणं (ग्, घ्: ग्रहणं प्राणैः) प्राणे प्रयोजनवशात्तु वा ॥ १७३ ॥