Śrīkoṣa
Chapter 31

Verse 31.177

इदं तदमृतं ब्रह्म इदमायुरनश्वरम् ।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ १७७ ॥