Śrīkoṣa
Chapter 31

Verse 31.181

यथा तथाम्बुनाभ्येति देहस्थो हुतभुक् प्रभुः ।
कारणं रसमन्नस्य षङ्गुणं षड्विधस्य च ॥ १८१ ॥