Śrīkoṣa
Chapter 4

Verse 4.167

एवं गणाधिपश्चण्डो विक्रमेणापराजितः ।
क्रुद्धो विघ्नायुतानां च क्रमात् संहररणक्षमः ॥ १६९ ॥