Śrīkoṣa
Chapter 31

Verse 31.189

दत्तशिष्टस्य चान्नस्य प्रापणाख्यस्य वै तदा ।
माहात्म्यमेवमतुलं परिज्ञेयं यथोदितम् ॥ १८९ ॥