Śrīkoṣa
Chapter 31

Verse 31.190

यागावसाने योग्यानां भक्तानां परमेश्वरे ।
पितॄणां तर्पयेन्नित्यं दद्याद्वै प्रीतये विभोः ॥ १९० ॥