Śrīkoṣa
Chapter 31

Verse 31.192

व्रतज्ञेन जगद्योनेर्भक्तेन च विशेषतः ।
प्राणवद्रक्षणीयश्च प्राणेभ्यो नित्यमेव हि ॥ १९२ ॥