Śrīkoṣa
Chapter 31

Verse 31.198

स्त्रीशूद्राणां पशूनां च भृतकानां विशेषतः ।
सकामो वाथ निष्कामो मन्त्रज्ञः सद्व्रतस्थितः ॥ १९८ ॥