Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.200
Previous
Next
Original
ज्ञातुमिच्छामि देवेश तत्तत्सङ्क्षेपतो यथा ।
लौकिकं यत्त्वयोद्दिष्टं भगवद्धर्मसङ्ग्रहम् ॥ २०० ॥
Previous Verse
Next Verse