Śrīkoṣa
Chapter 31

Verse 31.204

कृच्छ्रचान्द्रायणादीनि तपांसि विविधानि च ।
कृताअनि भगवत्प्रीत्यै यथाभिमतदानि च ॥ २०४ ॥