Śrīkoṣa
Chapter 31

Verse 31.209

देहावसानसमये श्वेतद्वीपं प्रयाति च ।
भक्तिश्रद्धापरो विद्वान् नारायणपरायणः ॥ २०९ ॥