Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.215
Previous
Next
Original
विभवे सत्यलङ्कारैस्सौवर्णैरत्नरञ्जितैः ।
मण्डयेच्च ततः पुष्पैस्स्रग्वरैश्चरणावधि ॥ २१५ ॥
Previous Verse
Next Verse