Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.221
Previous
Next
Original
अभुक्तमहतं शुक्लमथ निष्पुंसनाम्बरम् ।
अथ चूर्णितकर्पूरघृष्टश्रीखण्डभावितम् ॥ २२१ ॥
Previous Verse
Next Verse