Śrīkoṣa
Chapter 31

Verse 31.222

सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च ।
शालयश्शिम्बधान्यादितिलास्सिद्धार्थकानि च ॥ २२२ ॥