Śrīkoṣa
Chapter 31

Verse 31.223

रोचना श्रीफलं पुष्पं दूर्वा धात्रीफलं दधि ।
दुकूलमहतं श्वेतं दक्षिणावर्तमम्बुजम् ॥ २२३ ॥