Śrīkoṣa
Chapter 31

Verse 31.224

तमालादिदलच्छन्ने धातूत्थे वैदलेऽपि (क्, ख्: धातूत्थे पैत्तले) वा ।
पात्रे कृत्वार्घ्यपुष्पाढ्ये तत्र मध्ये निवेश्य च ॥ २२४ ॥