Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.171
Previous
Next
Original
दक्षिणे तत्प्रचण्डस्य ध्येयं वा परिकल्प्य च ।
पद्मगर्भप्रतीकाशौ तादृशौ भीमविक्रमौ ॥ १७३ ॥
Previous Verse
Next Verse