Śrīkoṣa
Chapter 4

Verse 4.171

दक्षिणे तत्प्रचण्डस्य ध्येयं वा परिकल्प्य च ।
पद्मगर्भप्रतीकाशौ तादृशौ भीमविक्रमौ ॥ १७३ ॥