Śrīkoṣa
Chapter 31

Verse 31.231

स्वर्गादिसत्यनिष्ठानां भुक्त्वा भोगान् यथेच्छया ।
ततः कालान्तरेणैव देवीयेच्छावशेन तु ॥ २३१ ॥