Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.232
Previous
Next
Original
तद्भूतदर्शितेनैव मार्गेण महता मुने ।
विभवव्यूहलोकानामास्ते (क्, ख्: अत्र यदवधेयं तत् (२१०) श्लोकस्य उत्तरार्धभूतस्य सुप्रसिद्धैः इत्यस्य ठिप्पणे निरुपितम्) कल्पशतान् बहून् ॥ २३२ ॥
Previous Verse
Next Verse