Śrīkoṣa
Chapter 1

Verse 1.36

बन्धुवर्गपरित्यागी उत्साही निश्चयान्वितः ।
लब्ध्वा पात्रं * * * * यागदीक्षां समाप्य च ॥ ३७ ॥