Śrīkoṣa
Chapter 31

Verse 31.238

द्वादशीषु विशेषेण पक्षयोरुभयोरपि ।
दिनेषु देशरूढेषु (दिशि रुद्धेषु इति क्वचित्) विज्ञातेष्वागमान्तरात् ॥ २३८ ॥